| Singular | Dual | Plural |
| Nominative |
आप्यानवत्
āpyānavat
|
आप्यानवती
āpyānavatī
|
आप्यानवन्ति
āpyānavanti
|
| Vocative |
आप्यानवत्
āpyānavat
|
आप्यानवती
āpyānavatī
|
आप्यानवन्ति
āpyānavanti
|
| Accusative |
आप्यानवत्
āpyānavat
|
आप्यानवती
āpyānavatī
|
आप्यानवन्ति
āpyānavanti
|
| Instrumental |
आप्यानवता
āpyānavatā
|
आप्यानवद्भ्याम्
āpyānavadbhyām
|
आप्यानवद्भिः
āpyānavadbhiḥ
|
| Dative |
आप्यानवते
āpyānavate
|
आप्यानवद्भ्याम्
āpyānavadbhyām
|
आप्यानवद्भ्यः
āpyānavadbhyaḥ
|
| Ablative |
आप्यानवतः
āpyānavataḥ
|
आप्यानवद्भ्याम्
āpyānavadbhyām
|
आप्यानवद्भ्यः
āpyānavadbhyaḥ
|
| Genitive |
आप्यानवतः
āpyānavataḥ
|
आप्यानवतोः
āpyānavatoḥ
|
आप्यानवताम्
āpyānavatām
|
| Locative |
आप्यानवति
āpyānavati
|
आप्यानवतोः
āpyānavatoḥ
|
आप्यानवत्सु
āpyānavatsu
|