| Singular | Dual | Plural |
| Nominative |
आप्यायना
āpyāyanā
|
आप्यायने
āpyāyane
|
आप्यायनाः
āpyāyanāḥ
|
| Vocative |
आप्यायने
āpyāyane
|
आप्यायने
āpyāyane
|
आप्यायनाः
āpyāyanāḥ
|
| Accusative |
आप्यायनाम्
āpyāyanām
|
आप्यायने
āpyāyane
|
आप्यायनाः
āpyāyanāḥ
|
| Instrumental |
आप्यायनया
āpyāyanayā
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनाभिः
āpyāyanābhiḥ
|
| Dative |
आप्यायनायै
āpyāyanāyai
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनाभ्यः
āpyāyanābhyaḥ
|
| Ablative |
आप्यायनायाः
āpyāyanāyāḥ
|
आप्यायनाभ्याम्
āpyāyanābhyām
|
आप्यायनाभ्यः
āpyāyanābhyaḥ
|
| Genitive |
आप्यायनायाः
āpyāyanāyāḥ
|
आप्यायनयोः
āpyāyanayoḥ
|
आप्यायनानाम्
āpyāyanānām
|
| Locative |
आप्यायनायाम्
āpyāyanāyām
|
आप्यायनयोः
āpyāyanayoḥ
|
आप्यायनासु
āpyāyanāsu
|