| Singular | Dual | Plural |
Nominative |
आप्यायनशीला
āpyāyanaśīlā
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलाः
āpyāyanaśīlāḥ
|
Vocative |
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलाः
āpyāyanaśīlāḥ
|
Accusative |
आप्यायनशीलाम्
āpyāyanaśīlām
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलाः
āpyāyanaśīlāḥ
|
Instrumental |
आप्यायनशीलया
āpyāyanaśīlayā
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलाभिः
āpyāyanaśīlābhiḥ
|
Dative |
आप्यायनशीलायै
āpyāyanaśīlāyai
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलाभ्यः
āpyāyanaśīlābhyaḥ
|
Ablative |
आप्यायनशीलायाः
āpyāyanaśīlāyāḥ
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलाभ्यः
āpyāyanaśīlābhyaḥ
|
Genitive |
आप्यायनशीलायाः
āpyāyanaśīlāyāḥ
|
आप्यायनशीलयोः
āpyāyanaśīlayoḥ
|
आप्यायनशीलानाम्
āpyāyanaśīlānām
|
Locative |
आप्यायनशीलायाम्
āpyāyanaśīlāyām
|
आप्यायनशीलयोः
āpyāyanaśīlayoḥ
|
आप्यायनशीलासु
āpyāyanaśīlāsu
|