| Singular | Dual | Plural |
Nominative |
आप्यायनशीलम्
āpyāyanaśīlam
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलानि
āpyāyanaśīlāni
|
Vocative |
आप्यायनशील
āpyāyanaśīla
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलानि
āpyāyanaśīlāni
|
Accusative |
आप्यायनशीलम्
āpyāyanaśīlam
|
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलानि
āpyāyanaśīlāni
|
Instrumental |
आप्यायनशीलेन
āpyāyanaśīlena
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलैः
āpyāyanaśīlaiḥ
|
Dative |
आप्यायनशीलाय
āpyāyanaśīlāya
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलेभ्यः
āpyāyanaśīlebhyaḥ
|
Ablative |
आप्यायनशीलात्
āpyāyanaśīlāt
|
आप्यायनशीलाभ्याम्
āpyāyanaśīlābhyām
|
आप्यायनशीलेभ्यः
āpyāyanaśīlebhyaḥ
|
Genitive |
आप्यायनशीलस्य
āpyāyanaśīlasya
|
आप्यायनशीलयोः
āpyāyanaśīlayoḥ
|
आप्यायनशीलानाम्
āpyāyanaśīlānām
|
Locative |
आप्यायनशीले
āpyāyanaśīle
|
आप्यायनशीलयोः
āpyāyanaśīlayoḥ
|
आप्यायनशीलेषु
āpyāyanaśīleṣu
|