| Singular | Dual | Plural |
Nominative |
आप्यायितः
āpyāyitaḥ
|
आप्यायितौ
āpyāyitau
|
आप्यायिताः
āpyāyitāḥ
|
Vocative |
आप्यायित
āpyāyita
|
आप्यायितौ
āpyāyitau
|
आप्यायिताः
āpyāyitāḥ
|
Accusative |
आप्यायितम्
āpyāyitam
|
आप्यायितौ
āpyāyitau
|
आप्यायितान्
āpyāyitān
|
Instrumental |
आप्यायितेन
āpyāyitena
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितैः
āpyāyitaiḥ
|
Dative |
आप्यायिताय
āpyāyitāya
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितेभ्यः
āpyāyitebhyaḥ
|
Ablative |
आप्यायितात्
āpyāyitāt
|
आप्यायिताभ्याम्
āpyāyitābhyām
|
आप्यायितेभ्यः
āpyāyitebhyaḥ
|
Genitive |
आप्यायितस्य
āpyāyitasya
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितानाम्
āpyāyitānām
|
Locative |
आप्यायिते
āpyāyite
|
आप्यायितयोः
āpyāyitayoḥ
|
आप्यायितेषु
āpyāyiteṣu
|