| Singular | Dual | Plural |
Nominative |
आप्याय्यम्
āpyāyyam
|
आप्याय्ये
āpyāyye
|
आप्याय्यानि
āpyāyyāni
|
Vocative |
आप्याय्य
āpyāyya
|
आप्याय्ये
āpyāyye
|
आप्याय्यानि
āpyāyyāni
|
Accusative |
आप्याय्यम्
āpyāyyam
|
आप्याय्ये
āpyāyye
|
आप्याय्यानि
āpyāyyāni
|
Instrumental |
आप्याय्येन
āpyāyyena
|
आप्याय्याभ्याम्
āpyāyyābhyām
|
आप्याय्यैः
āpyāyyaiḥ
|
Dative |
आप्याय्याय
āpyāyyāya
|
आप्याय्याभ्याम्
āpyāyyābhyām
|
आप्याय्येभ्यः
āpyāyyebhyaḥ
|
Ablative |
आप्याय्यात्
āpyāyyāt
|
आप्याय्याभ्याम्
āpyāyyābhyām
|
आप्याय्येभ्यः
āpyāyyebhyaḥ
|
Genitive |
आप्याय्यस्य
āpyāyyasya
|
आप्याय्ययोः
āpyāyyayoḥ
|
आप्याय्यानाम्
āpyāyyānām
|
Locative |
आप्याय्ये
āpyāyye
|
आप्याय्ययोः
āpyāyyayoḥ
|
आप्याय्येषु
āpyāyyeṣu
|