Sanskrit tools

Sanskrit declension


Declension of आपृच्छ्या āpṛcchyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आपृच्छ्या āpṛcchyā
आपृच्छ्ये āpṛcchye
आपृच्छ्याः āpṛcchyāḥ
Vocative आपृच्छ्ये āpṛcchye
आपृच्छ्ये āpṛcchye
आपृच्छ्याः āpṛcchyāḥ
Accusative आपृच्छ्याम् āpṛcchyām
आपृच्छ्ये āpṛcchye
आपृच्छ्याः āpṛcchyāḥ
Instrumental आपृच्छ्यया āpṛcchyayā
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्याभिः āpṛcchyābhiḥ
Dative आपृच्छ्यायै āpṛcchyāyai
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्याभ्यः āpṛcchyābhyaḥ
Ablative आपृच्छ्यायाः āpṛcchyāyāḥ
आपृच्छ्याभ्याम् āpṛcchyābhyām
आपृच्छ्याभ्यः āpṛcchyābhyaḥ
Genitive आपृच्छ्यायाः āpṛcchyāyāḥ
आपृच्छ्ययोः āpṛcchyayoḥ
आपृच्छ्यानाम् āpṛcchyānām
Locative आपृच्छ्यायाम् āpṛcchyāyām
आपृच्छ्ययोः āpṛcchyayoḥ
आपृच्छ्यासु āpṛcchyāsu