| Singular | Dual | Plural |
Nominative |
आपृच्छ्या
āpṛcchyā
|
आपृच्छ्ये
āpṛcchye
|
आपृच्छ्याः
āpṛcchyāḥ
|
Vocative |
आपृच्छ्ये
āpṛcchye
|
आपृच्छ्ये
āpṛcchye
|
आपृच्छ्याः
āpṛcchyāḥ
|
Accusative |
आपृच्छ्याम्
āpṛcchyām
|
आपृच्छ्ये
āpṛcchye
|
आपृच्छ्याः
āpṛcchyāḥ
|
Instrumental |
आपृच्छ्यया
āpṛcchyayā
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्याभिः
āpṛcchyābhiḥ
|
Dative |
आपृच्छ्यायै
āpṛcchyāyai
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्याभ्यः
āpṛcchyābhyaḥ
|
Ablative |
आपृच्छ्यायाः
āpṛcchyāyāḥ
|
आपृच्छ्याभ्याम्
āpṛcchyābhyām
|
आपृच्छ्याभ्यः
āpṛcchyābhyaḥ
|
Genitive |
आपृच्छ्यायाः
āpṛcchyāyāḥ
|
आपृच्छ्ययोः
āpṛcchyayoḥ
|
आपृच्छ्यानाम्
āpṛcchyānām
|
Locative |
आपृच्छ्यायाम्
āpṛcchyāyām
|
आपृच्छ्ययोः
āpṛcchyayoḥ
|
आपृच्छ्यासु
āpṛcchyāsu
|