Sanskrit tools

Sanskrit declension


Declension of आपृष्टा āpṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आपृष्टा āpṛṣṭā
आपृष्टे āpṛṣṭe
आपृष्टाः āpṛṣṭāḥ
Vocative आपृष्टे āpṛṣṭe
आपृष्टे āpṛṣṭe
आपृष्टाः āpṛṣṭāḥ
Accusative आपृष्टाम् āpṛṣṭām
आपृष्टे āpṛṣṭe
आपृष्टाः āpṛṣṭāḥ
Instrumental आपृष्टया āpṛṣṭayā
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टाभिः āpṛṣṭābhiḥ
Dative आपृष्टायै āpṛṣṭāyai
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टाभ्यः āpṛṣṭābhyaḥ
Ablative आपृष्टायाः āpṛṣṭāyāḥ
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टाभ्यः āpṛṣṭābhyaḥ
Genitive आपृष्टायाः āpṛṣṭāyāḥ
आपृष्टयोः āpṛṣṭayoḥ
आपृष्टानाम् āpṛṣṭānām
Locative आपृष्टायाम् āpṛṣṭāyām
आपृष्टयोः āpṛṣṭayoḥ
आपृष्टासु āpṛṣṭāsu