Sanskrit tools

Sanskrit declension


Declension of आपृष्ट āpṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आपृष्टम् āpṛṣṭam
आपृष्टे āpṛṣṭe
आपृष्टानि āpṛṣṭāni
Vocative आपृष्ट āpṛṣṭa
आपृष्टे āpṛṣṭe
आपृष्टानि āpṛṣṭāni
Accusative आपृष्टम् āpṛṣṭam
आपृष्टे āpṛṣṭe
आपृष्टानि āpṛṣṭāni
Instrumental आपृष्टेन āpṛṣṭena
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टैः āpṛṣṭaiḥ
Dative आपृष्टाय āpṛṣṭāya
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टेभ्यः āpṛṣṭebhyaḥ
Ablative आपृष्टात् āpṛṣṭāt
आपृष्टाभ्याम् āpṛṣṭābhyām
आपृष्टेभ्यः āpṛṣṭebhyaḥ
Genitive आपृष्टस्य āpṛṣṭasya
आपृष्टयोः āpṛṣṭayoḥ
आपृष्टानाम् āpṛṣṭānām
Locative आपृष्टे āpṛṣṭe
आपृष्टयोः āpṛṣṭayoḥ
आपृष्टेषु āpṛṣṭeṣu