Sanskrit tools

Sanskrit declension


Declension of आप्रष्टव्य āpraṣṭavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रष्टव्यः āpraṣṭavyaḥ
आप्रष्टव्यौ āpraṣṭavyau
आप्रष्टव्याः āpraṣṭavyāḥ
Vocative आप्रष्टव्य āpraṣṭavya
आप्रष्टव्यौ āpraṣṭavyau
आप्रष्टव्याः āpraṣṭavyāḥ
Accusative आप्रष्टव्यम् āpraṣṭavyam
आप्रष्टव्यौ āpraṣṭavyau
आप्रष्टव्यान् āpraṣṭavyān
Instrumental आप्रष्टव्येन āpraṣṭavyena
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्यैः āpraṣṭavyaiḥ
Dative आप्रष्टव्याय āpraṣṭavyāya
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्येभ्यः āpraṣṭavyebhyaḥ
Ablative आप्रष्टव्यात् āpraṣṭavyāt
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्येभ्यः āpraṣṭavyebhyaḥ
Genitive आप्रष्टव्यस्य āpraṣṭavyasya
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्यानाम् āpraṣṭavyānām
Locative आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्येषु āpraṣṭavyeṣu