Sanskrit tools

Sanskrit declension


Declension of आप्रष्टव्या āpraṣṭavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रष्टव्या āpraṣṭavyā
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्याः āpraṣṭavyāḥ
Vocative आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्याः āpraṣṭavyāḥ
Accusative आप्रष्टव्याम् āpraṣṭavyām
आप्रष्टव्ये āpraṣṭavye
आप्रष्टव्याः āpraṣṭavyāḥ
Instrumental आप्रष्टव्यया āpraṣṭavyayā
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्याभिः āpraṣṭavyābhiḥ
Dative आप्रष्टव्यायै āpraṣṭavyāyai
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्याभ्यः āpraṣṭavyābhyaḥ
Ablative आप्रष्टव्यायाः āpraṣṭavyāyāḥ
आप्रष्टव्याभ्याम् āpraṣṭavyābhyām
आप्रष्टव्याभ्यः āpraṣṭavyābhyaḥ
Genitive आप्रष्टव्यायाः āpraṣṭavyāyāḥ
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्यानाम् āpraṣṭavyānām
Locative आप्रष्टव्यायाम् āpraṣṭavyāyām
आप्रष्टव्ययोः āpraṣṭavyayoḥ
आप्रष्टव्यासु āpraṣṭavyāsu