Sanskrit tools

Sanskrit declension


Declension of आप्रतिनिवृत्तगुणोर्मिचक्र āpratinivṛttaguṇormicakra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रतिनिवृत्तगुणोर्मिचक्रः āpratinivṛttaguṇormicakraḥ
आप्रतिनिवृत्तगुणोर्मिचक्रौ āpratinivṛttaguṇormicakrau
आप्रतिनिवृत्तगुणोर्मिचक्राः āpratinivṛttaguṇormicakrāḥ
Vocative आप्रतिनिवृत्तगुणोर्मिचक्र āpratinivṛttaguṇormicakra
आप्रतिनिवृत्तगुणोर्मिचक्रौ āpratinivṛttaguṇormicakrau
आप्रतिनिवृत्तगुणोर्मिचक्राः āpratinivṛttaguṇormicakrāḥ
Accusative आप्रतिनिवृत्तगुणोर्मिचक्रम् āpratinivṛttaguṇormicakram
आप्रतिनिवृत्तगुणोर्मिचक्रौ āpratinivṛttaguṇormicakrau
आप्रतिनिवृत्तगुणोर्मिचक्रान् āpratinivṛttaguṇormicakrān
Instrumental आप्रतिनिवृत्तगुणोर्मिचक्रेण āpratinivṛttaguṇormicakreṇa
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्रैः āpratinivṛttaguṇormicakraiḥ
Dative आप्रतिनिवृत्तगुणोर्मिचक्राय āpratinivṛttaguṇormicakrāya
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्रेभ्यः āpratinivṛttaguṇormicakrebhyaḥ
Ablative आप्रतिनिवृत्तगुणोर्मिचक्रात् āpratinivṛttaguṇormicakrāt
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्रेभ्यः āpratinivṛttaguṇormicakrebhyaḥ
Genitive आप्रतिनिवृत्तगुणोर्मिचक्रस्य āpratinivṛttaguṇormicakrasya
आप्रतिनिवृत्तगुणोर्मिचक्रयोः āpratinivṛttaguṇormicakrayoḥ
आप्रतिनिवृत्तगुणोर्मिचक्राणाम् āpratinivṛttaguṇormicakrāṇām
Locative आप्रतिनिवृत्तगुणोर्मिचक्रे āpratinivṛttaguṇormicakre
आप्रतिनिवृत्तगुणोर्मिचक्रयोः āpratinivṛttaguṇormicakrayoḥ
आप्रतिनिवृत्तगुणोर्मिचक्रेषु āpratinivṛttaguṇormicakreṣu