Sanskrit tools

Sanskrit declension


Declension of आप्रतिनिवृत्तगुणोर्मिचक्रा āpratinivṛttaguṇormicakrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रतिनिवृत्तगुणोर्मिचक्रा āpratinivṛttaguṇormicakrā
आप्रतिनिवृत्तगुणोर्मिचक्रे āpratinivṛttaguṇormicakre
आप्रतिनिवृत्तगुणोर्मिचक्राः āpratinivṛttaguṇormicakrāḥ
Vocative आप्रतिनिवृत्तगुणोर्मिचक्रे āpratinivṛttaguṇormicakre
आप्रतिनिवृत्तगुणोर्मिचक्रे āpratinivṛttaguṇormicakre
आप्रतिनिवृत्तगुणोर्मिचक्राः āpratinivṛttaguṇormicakrāḥ
Accusative आप्रतिनिवृत्तगुणोर्मिचक्राम् āpratinivṛttaguṇormicakrām
आप्रतिनिवृत्तगुणोर्मिचक्रे āpratinivṛttaguṇormicakre
आप्रतिनिवृत्तगुणोर्मिचक्राः āpratinivṛttaguṇormicakrāḥ
Instrumental आप्रतिनिवृत्तगुणोर्मिचक्रया āpratinivṛttaguṇormicakrayā
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्राभिः āpratinivṛttaguṇormicakrābhiḥ
Dative आप्रतिनिवृत्तगुणोर्मिचक्रायै āpratinivṛttaguṇormicakrāyai
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्राभ्यः āpratinivṛttaguṇormicakrābhyaḥ
Ablative आप्रतिनिवृत्तगुणोर्मिचक्रायाः āpratinivṛttaguṇormicakrāyāḥ
आप्रतिनिवृत्तगुणोर्मिचक्राभ्याम् āpratinivṛttaguṇormicakrābhyām
आप्रतिनिवृत्तगुणोर्मिचक्राभ्यः āpratinivṛttaguṇormicakrābhyaḥ
Genitive आप्रतिनिवृत्तगुणोर्मिचक्रायाः āpratinivṛttaguṇormicakrāyāḥ
आप्रतिनिवृत्तगुणोर्मिचक्रयोः āpratinivṛttaguṇormicakrayoḥ
आप्रतिनिवृत्तगुणोर्मिचक्राणाम् āpratinivṛttaguṇormicakrāṇām
Locative आप्रतिनिवृत्तगुणोर्मिचक्रायाम् āpratinivṛttaguṇormicakrāyām
आप्रतिनिवृत्तगुणोर्मिचक्रयोः āpratinivṛttaguṇormicakrayoḥ
आप्रतिनिवृत्तगुणोर्मिचक्रासु āpratinivṛttaguṇormicakrāsu