| Singular | Dual | Plural |
Nominative |
आप्रपदीना
āprapadīnā
|
आप्रपदीने
āprapadīne
|
आप्रपदीनाः
āprapadīnāḥ
|
Vocative |
आप्रपदीने
āprapadīne
|
आप्रपदीने
āprapadīne
|
आप्रपदीनाः
āprapadīnāḥ
|
Accusative |
आप्रपदीनाम्
āprapadīnām
|
आप्रपदीने
āprapadīne
|
आप्रपदीनाः
āprapadīnāḥ
|
Instrumental |
आप्रपदीनया
āprapadīnayā
|
आप्रपदीनाभ्याम्
āprapadīnābhyām
|
आप्रपदीनाभिः
āprapadīnābhiḥ
|
Dative |
आप्रपदीनायै
āprapadīnāyai
|
आप्रपदीनाभ्याम्
āprapadīnābhyām
|
आप्रपदीनाभ्यः
āprapadīnābhyaḥ
|
Ablative |
आप्रपदीनायाः
āprapadīnāyāḥ
|
आप्रपदीनाभ्याम्
āprapadīnābhyām
|
आप्रपदीनाभ्यः
āprapadīnābhyaḥ
|
Genitive |
आप्रपदीनायाः
āprapadīnāyāḥ
|
आप्रपदीनयोः
āprapadīnayoḥ
|
आप्रपदीनानाम्
āprapadīnānām
|
Locative |
आप्रपदीनायाम्
āprapadīnāyām
|
आप्रपदीनयोः
āprapadīnayoḥ
|
आप्रपदीनासु
āprapadīnāsu
|