Sanskrit tools

Sanskrit declension


Declension of आप्र āpra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रम् āpram
आप्रे āpre
आप्राणि āprāṇi
Vocative आप्र āpra
आप्रे āpre
आप्राणि āprāṇi
Accusative आप्रम् āpram
आप्रे āpre
आप्राणि āprāṇi
Instrumental आप्रेण āpreṇa
आप्राभ्याम् āprābhyām
आप्रैः āpraiḥ
Dative आप्राय āprāya
आप्राभ्याम् āprābhyām
आप्रेभ्यः āprebhyaḥ
Ablative आप्रात् āprāt
आप्राभ्याम् āprābhyām
आप्रेभ्यः āprebhyaḥ
Genitive आप्रस्य āprasya
आप्रयोः āprayoḥ
आप्राणाम् āprāṇām
Locative आप्रे āpre
आप्रयोः āprayoḥ
आप्रेषु āpreṣu