| Singular | Dual | Plural |
Nominative |
आप्रीतिमायुः
āprītimāyuḥ
|
आप्रीतिमायू
āprītimāyū
|
आप्रीतिमायवः
āprītimāyavaḥ
|
Vocative |
आप्रीतिमायो
āprītimāyo
|
आप्रीतिमायू
āprītimāyū
|
आप्रीतिमायवः
āprītimāyavaḥ
|
Accusative |
आप्रीतिमायुम्
āprītimāyum
|
आप्रीतिमायू
āprītimāyū
|
आप्रीतिमायून्
āprītimāyūn
|
Instrumental |
आप्रीतिमायुना
āprītimāyunā
|
आप्रीतिमायुभ्याम्
āprītimāyubhyām
|
आप्रीतिमायुभिः
āprītimāyubhiḥ
|
Dative |
आप्रीतिमायवे
āprītimāyave
|
आप्रीतिमायुभ्याम्
āprītimāyubhyām
|
आप्रीतिमायुभ्यः
āprītimāyubhyaḥ
|
Ablative |
आप्रीतिमायोः
āprītimāyoḥ
|
आप्रीतिमायुभ्याम्
āprītimāyubhyām
|
आप्रीतिमायुभ्यः
āprītimāyubhyaḥ
|
Genitive |
आप्रीतिमायोः
āprītimāyoḥ
|
आप्रीतिमाय्वोः
āprītimāyvoḥ
|
आप्रीतिमायूनाम्
āprītimāyūnām
|
Locative |
आप्रीतिमायौ
āprītimāyau
|
आप्रीतिमाय्वोः
āprītimāyvoḥ
|
आप्रीतिमायुषु
āprītimāyuṣu
|