Sanskrit tools

Sanskrit declension


Declension of आप्रीतिमायु āprītimāyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्रीतिमायुः āprītimāyuḥ
आप्रीतिमायू āprītimāyū
आप्रीतिमायवः āprītimāyavaḥ
Vocative आप्रीतिमायो āprītimāyo
आप्रीतिमायू āprītimāyū
आप्रीतिमायवः āprītimāyavaḥ
Accusative आप्रीतिमायुम् āprītimāyum
आप्रीतिमायू āprītimāyū
आप्रीतिमायून् āprītimāyūn
Instrumental आप्रीतिमायुना āprītimāyunā
आप्रीतिमायुभ्याम् āprītimāyubhyām
आप्रीतिमायुभिः āprītimāyubhiḥ
Dative आप्रीतिमायवे āprītimāyave
आप्रीतिमायुभ्याम् āprītimāyubhyām
आप्रीतिमायुभ्यः āprītimāyubhyaḥ
Ablative आप्रीतिमायोः āprītimāyoḥ
आप्रीतिमायुभ्याम् āprītimāyubhyām
आप्रीतिमायुभ्यः āprītimāyubhyaḥ
Genitive आप्रीतिमायोः āprītimāyoḥ
आप्रीतिमाय्वोः āprītimāyvoḥ
आप्रीतिमायूनाम् āprītimāyūnām
Locative आप्रीतिमायौ āprītimāyau
आप्रीतिमाय्वोः āprītimāyvoḥ
आप्रीतिमायुषु āprītimāyuṣu