Sanskrit tools

Sanskrit declension


Declension of आप्लुत āpluta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्लुतः āplutaḥ
आप्लुतौ āplutau
आप्लुताः āplutāḥ
Vocative आप्लुत āpluta
आप्लुतौ āplutau
आप्लुताः āplutāḥ
Accusative आप्लुतम् āplutam
आप्लुतौ āplutau
आप्लुतान् āplutān
Instrumental आप्लुतेन āplutena
आप्लुताभ्याम् āplutābhyām
आप्लुतैः āplutaiḥ
Dative आप्लुताय āplutāya
आप्लुताभ्याम् āplutābhyām
आप्लुतेभ्यः āplutebhyaḥ
Ablative आप्लुतात् āplutāt
आप्लुताभ्याम् āplutābhyām
आप्लुतेभ्यः āplutebhyaḥ
Genitive आप्लुतस्य āplutasya
आप्लुतयोः āplutayoḥ
आप्लुतानाम् āplutānām
Locative आप्लुते āplute
आप्लुतयोः āplutayoḥ
आप्लुतेषु āpluteṣu