Sanskrit tools

Sanskrit declension


Declension of आप्लुता āplutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्लुता āplutā
आप्लुते āplute
आप्लुताः āplutāḥ
Vocative आप्लुते āplute
आप्लुते āplute
आप्लुताः āplutāḥ
Accusative आप्लुताम् āplutām
आप्लुते āplute
आप्लुताः āplutāḥ
Instrumental आप्लुतया āplutayā
आप्लुताभ्याम् āplutābhyām
आप्लुताभिः āplutābhiḥ
Dative आप्लुतायै āplutāyai
आप्लुताभ्याम् āplutābhyām
आप्लुताभ्यः āplutābhyaḥ
Ablative आप्लुतायाः āplutāyāḥ
आप्लुताभ्याम् āplutābhyām
आप्लुताभ्यः āplutābhyaḥ
Genitive आप्लुतायाः āplutāyāḥ
आप्लुतयोः āplutayoḥ
आप्लुतानाम् āplutānām
Locative आप्लुतायाम् āplutāyām
आप्लुतयोः āplutayoḥ
आप्लुतासु āplutāsu