| Singular | Dual | Plural |
| Nominative |
आप्लुतव्रती
āplutavratī
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
| Vocative |
आप्लुतव्रतिन्
āplutavratin
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
| Accusative |
आप्लुतव्रतिनम्
āplutavratinam
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
| Instrumental |
आप्लुतव्रतिना
āplutavratinā
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभिः
āplutavratibhiḥ
|
| Dative |
आप्लुतव्रतिने
āplutavratine
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभ्यः
āplutavratibhyaḥ
|
| Ablative |
आप्लुतव्रतिनः
āplutavratinaḥ
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभ्यः
āplutavratibhyaḥ
|
| Genitive |
आप्लुतव्रतिनः
āplutavratinaḥ
|
आप्लुतव्रतिनोः
āplutavratinoḥ
|
आप्लुतव्रतिनाम्
āplutavratinām
|
| Locative |
आप्लुतव्रतिनि
āplutavratini
|
आप्लुतव्रतिनोः
āplutavratinoḥ
|
आप्लुतव्रतिषु
āplutavratiṣu
|