Sanskrit tools

Sanskrit declension


Declension of आप्लुतव्रतिन् āplutavratin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आप्लुतव्रती āplutavratī
आप्लुतव्रतिनौ āplutavratinau
आप्लुतव्रतिनः āplutavratinaḥ
Vocative आप्लुतव्रतिन् āplutavratin
आप्लुतव्रतिनौ āplutavratinau
आप्लुतव्रतिनः āplutavratinaḥ
Accusative आप्लुतव्रतिनम् āplutavratinam
आप्लुतव्रतिनौ āplutavratinau
आप्लुतव्रतिनः āplutavratinaḥ
Instrumental आप्लुतव्रतिना āplutavratinā
आप्लुतव्रतिभ्याम् āplutavratibhyām
आप्लुतव्रतिभिः āplutavratibhiḥ
Dative आप्लुतव्रतिने āplutavratine
आप्लुतव्रतिभ्याम् āplutavratibhyām
आप्लुतव्रतिभ्यः āplutavratibhyaḥ
Ablative आप्लुतव्रतिनः āplutavratinaḥ
आप्लुतव्रतिभ्याम् āplutavratibhyām
आप्लुतव्रतिभ्यः āplutavratibhyaḥ
Genitive आप्लुतव्रतिनः āplutavratinaḥ
आप्लुतव्रतिनोः āplutavratinoḥ
आप्लुतव्रतिनाम् āplutavratinām
Locative आप्लुतव्रतिनि āplutavratini
आप्लुतव्रतिनोः āplutavratinoḥ
आप्लुतव्रतिषु āplutavratiṣu