| Singular | Dual | Plural |
Nominative |
आप्लुतव्रती
āplutavratī
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
Vocative |
आप्लुतव्रतिन्
āplutavratin
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
Accusative |
आप्लुतव्रतिनम्
āplutavratinam
|
आप्लुतव्रतिनौ
āplutavratinau
|
आप्लुतव्रतिनः
āplutavratinaḥ
|
Instrumental |
आप्लुतव्रतिना
āplutavratinā
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभिः
āplutavratibhiḥ
|
Dative |
आप्लुतव्रतिने
āplutavratine
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभ्यः
āplutavratibhyaḥ
|
Ablative |
आप्लुतव्रतिनः
āplutavratinaḥ
|
आप्लुतव्रतिभ्याम्
āplutavratibhyām
|
आप्लुतव्रतिभ्यः
āplutavratibhyaḥ
|
Genitive |
आप्लुतव्रतिनः
āplutavratinaḥ
|
आप्लुतव्रतिनोः
āplutavratinoḥ
|
आप्लुतव्रतिनाम्
āplutavratinām
|
Locative |
आप्लुतव्रतिनि
āplutavratini
|
आप्लुतव्रतिनोः
āplutavratinoḥ
|
आप्लुतव्रतिषु
āplutavratiṣu
|