Sanskrit tools

Sanskrit declension


Declension of आप्लुष्ट āpluṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्लुष्टः āpluṣṭaḥ
आप्लुष्टौ āpluṣṭau
आप्लुष्टाः āpluṣṭāḥ
Vocative आप्लुष्ट āpluṣṭa
आप्लुष्टौ āpluṣṭau
आप्लुष्टाः āpluṣṭāḥ
Accusative आप्लुष्टम् āpluṣṭam
आप्लुष्टौ āpluṣṭau
आप्लुष्टान् āpluṣṭān
Instrumental आप्लुष्टेन āpluṣṭena
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टैः āpluṣṭaiḥ
Dative आप्लुष्टाय āpluṣṭāya
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टेभ्यः āpluṣṭebhyaḥ
Ablative आप्लुष्टात् āpluṣṭāt
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टेभ्यः āpluṣṭebhyaḥ
Genitive आप्लुष्टस्य āpluṣṭasya
आप्लुष्टयोः āpluṣṭayoḥ
आप्लुष्टानाम् āpluṣṭānām
Locative आप्लुष्टे āpluṣṭe
आप्लुष्टयोः āpluṣṭayoḥ
आप्लुष्टेषु āpluṣṭeṣu