| Singular | Dual | Plural |
Nominative |
आप्लुष्टा
āpluṣṭā
|
आप्लुष्टे
āpluṣṭe
|
आप्लुष्टाः
āpluṣṭāḥ
|
Vocative |
आप्लुष्टे
āpluṣṭe
|
आप्लुष्टे
āpluṣṭe
|
आप्लुष्टाः
āpluṣṭāḥ
|
Accusative |
आप्लुष्टाम्
āpluṣṭām
|
आप्लुष्टे
āpluṣṭe
|
आप्लुष्टाः
āpluṣṭāḥ
|
Instrumental |
आप्लुष्टया
āpluṣṭayā
|
आप्लुष्टाभ्याम्
āpluṣṭābhyām
|
आप्लुष्टाभिः
āpluṣṭābhiḥ
|
Dative |
आप्लुष्टायै
āpluṣṭāyai
|
आप्लुष्टाभ्याम्
āpluṣṭābhyām
|
आप्लुष्टाभ्यः
āpluṣṭābhyaḥ
|
Ablative |
आप्लुष्टायाः
āpluṣṭāyāḥ
|
आप्लुष्टाभ्याम्
āpluṣṭābhyām
|
आप्लुष्टाभ्यः
āpluṣṭābhyaḥ
|
Genitive |
आप्लुष्टायाः
āpluṣṭāyāḥ
|
आप्लुष्टयोः
āpluṣṭayoḥ
|
आप्लुष्टानाम्
āpluṣṭānām
|
Locative |
आप्लुष्टायाम्
āpluṣṭāyām
|
आप्लुष्टयोः
āpluṣṭayoḥ
|
आप्लुष्टासु
āpluṣṭāsu
|