Sanskrit tools

Sanskrit declension


Declension of आप्लुष्टा āpluṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्लुष्टा āpluṣṭā
आप्लुष्टे āpluṣṭe
आप्लुष्टाः āpluṣṭāḥ
Vocative आप्लुष्टे āpluṣṭe
आप्लुष्टे āpluṣṭe
आप्लुष्टाः āpluṣṭāḥ
Accusative आप्लुष्टाम् āpluṣṭām
आप्लुष्टे āpluṣṭe
आप्लुष्टाः āpluṣṭāḥ
Instrumental आप्लुष्टया āpluṣṭayā
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टाभिः āpluṣṭābhiḥ
Dative आप्लुष्टायै āpluṣṭāyai
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टाभ्यः āpluṣṭābhyaḥ
Ablative आप्लुष्टायाः āpluṣṭāyāḥ
आप्लुष्टाभ्याम् āpluṣṭābhyām
आप्लुष्टाभ्यः āpluṣṭābhyaḥ
Genitive आप्लुष्टायाः āpluṣṭāyāḥ
आप्लुष्टयोः āpluṣṭayoḥ
आप्लुष्टानाम् āpluṣṭānām
Locative आप्लुष्टायाम् āpluṣṭāyām
आप्लुष्टयोः āpluṣṭayoḥ
आप्लुष्टासु āpluṣṭāsu