| Singular | Dual | Plural | |
| Nominative |
आप्सरः
āpsaraḥ |
आप्सरौ
āpsarau |
आप्सराः
āpsarāḥ |
| Vocative |
आप्सर
āpsara |
आप्सरौ
āpsarau |
आप्सराः
āpsarāḥ |
| Accusative |
आप्सरम्
āpsaram |
आप्सरौ
āpsarau |
आप्सरान्
āpsarān |
| Instrumental |
आप्सरेण
āpsareṇa |
आप्सराभ्याम्
āpsarābhyām |
आप्सरैः
āpsaraiḥ |
| Dative |
आप्सराय
āpsarāya |
आप्सराभ्याम्
āpsarābhyām |
आप्सरेभ्यः
āpsarebhyaḥ |
| Ablative |
आप्सरात्
āpsarāt |
आप्सराभ्याम्
āpsarābhyām |
आप्सरेभ्यः
āpsarebhyaḥ |
| Genitive |
आप्सरस्य
āpsarasya |
आप्सरयोः
āpsarayoḥ |
आप्सराणाम्
āpsarāṇām |
| Locative |
आप्सरे
āpsare |
आप्सरयोः
āpsarayoḥ |
आप्सरेषु
āpsareṣu |