Singular | Dual | Plural | |
Nominative |
आप्सवः
āpsavaḥ |
आप्सवौ
āpsavau |
आप्सवाः
āpsavāḥ |
Vocative |
आप्सव
āpsava |
आप्सवौ
āpsavau |
आप्सवाः
āpsavāḥ |
Accusative |
आप्सवम्
āpsavam |
आप्सवौ
āpsavau |
आप्सवान्
āpsavān |
Instrumental |
आप्सवेन
āpsavena |
आप्सवाभ्याम्
āpsavābhyām |
आप्सवैः
āpsavaiḥ |
Dative |
आप्सवाय
āpsavāya |
आप्सवाभ्याम्
āpsavābhyām |
आप्सवेभ्यः
āpsavebhyaḥ |
Ablative |
आप्सवात्
āpsavāt |
आप्सवाभ्याम्
āpsavābhyām |
आप्सवेभ्यः
āpsavebhyaḥ |
Genitive |
आप्सवस्य
āpsavasya |
आप्सवयोः
āpsavayoḥ |
आप्सवानाम्
āpsavānām |
Locative |
आप्सवे
āpsave |
आप्सवयोः
āpsavayoḥ |
आप्सवेषु
āpsaveṣu |