Sanskrit tools

Sanskrit declension


Declension of आफलोदयकर्मन् āphalodayakarman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आफलोदयकर्मा āphalodayakarmā
आफलोदयकर्माणौ āphalodayakarmāṇau
आफलोदयकर्माणः āphalodayakarmāṇaḥ
Vocative आफलोदयकर्मन् āphalodayakarman
आफलोदयकर्माणौ āphalodayakarmāṇau
आफलोदयकर्माणः āphalodayakarmāṇaḥ
Accusative आफलोदयकर्माणम् āphalodayakarmāṇam
आफलोदयकर्माणौ āphalodayakarmāṇau
आफलोदयकर्मणः āphalodayakarmaṇaḥ
Instrumental आफलोदयकर्मणा āphalodayakarmaṇā
आफलोदयकर्मभ्याम् āphalodayakarmabhyām
आफलोदयकर्मभिः āphalodayakarmabhiḥ
Dative आफलोदयकर्मणे āphalodayakarmaṇe
आफलोदयकर्मभ्याम् āphalodayakarmabhyām
आफलोदयकर्मभ्यः āphalodayakarmabhyaḥ
Ablative आफलोदयकर्मणः āphalodayakarmaṇaḥ
आफलोदयकर्मभ्याम् āphalodayakarmabhyām
आफलोदयकर्मभ्यः āphalodayakarmabhyaḥ
Genitive आफलोदयकर्मणः āphalodayakarmaṇaḥ
आफलोदयकर्मणोः āphalodayakarmaṇoḥ
आफलोदयकर्मणाम् āphalodayakarmaṇām
Locative आफलोदयकर्मणि āphalodayakarmaṇi
आफलोदयकर्मणोः āphalodayakarmaṇoḥ
आफलोदयकर्मसु āphalodayakarmasu