Sanskrit tools

Sanskrit declension


Declension of आबद्ध ābaddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धः ābaddhaḥ
आबद्धौ ābaddhau
आबद्धाः ābaddhāḥ
Vocative आबद्ध ābaddha
आबद्धौ ābaddhau
आबद्धाः ābaddhāḥ
Accusative आबद्धम् ābaddham
आबद्धौ ābaddhau
आबद्धान् ābaddhān
Instrumental आबद्धेन ābaddhena
आबद्धाभ्याम् ābaddhābhyām
आबद्धैः ābaddhaiḥ
Dative आबद्धाय ābaddhāya
आबद्धाभ्याम् ābaddhābhyām
आबद्धेभ्यः ābaddhebhyaḥ
Ablative आबद्धात् ābaddhāt
आबद्धाभ्याम् ābaddhābhyām
आबद्धेभ्यः ābaddhebhyaḥ
Genitive आबद्धस्य ābaddhasya
आबद्धयोः ābaddhayoḥ
आबद्धानाम् ābaddhānām
Locative आबद्धे ābaddhe
आबद्धयोः ābaddhayoḥ
आबद्धेषु ābaddheṣu