Sanskrit tools

Sanskrit declension


Declension of आबद्धा ābaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धा ābaddhā
आबद्धे ābaddhe
आबद्धाः ābaddhāḥ
Vocative आबद्धे ābaddhe
आबद्धे ābaddhe
आबद्धाः ābaddhāḥ
Accusative आबद्धाम् ābaddhām
आबद्धे ābaddhe
आबद्धाः ābaddhāḥ
Instrumental आबद्धया ābaddhayā
आबद्धाभ्याम् ābaddhābhyām
आबद्धाभिः ābaddhābhiḥ
Dative आबद्धायै ābaddhāyai
आबद्धाभ्याम् ābaddhābhyām
आबद्धाभ्यः ābaddhābhyaḥ
Ablative आबद्धायाः ābaddhāyāḥ
आबद्धाभ्याम् ābaddhābhyām
आबद्धाभ्यः ābaddhābhyaḥ
Genitive आबद्धायाः ābaddhāyāḥ
आबद्धयोः ābaddhayoḥ
आबद्धानाम् ābaddhānām
Locative आबद्धायाम् ābaddhāyām
आबद्धयोः ābaddhayoḥ
आबद्धासु ābaddhāsu