Sanskrit tools

Sanskrit declension


Declension of आबद्धदृष्टि ābaddhadṛṣṭi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धदृष्टिः ābaddhadṛṣṭiḥ
आबद्धदृष्टी ābaddhadṛṣṭī
आबद्धदृष्टयः ābaddhadṛṣṭayaḥ
Vocative आबद्धदृष्टे ābaddhadṛṣṭe
आबद्धदृष्टी ābaddhadṛṣṭī
आबद्धदृष्टयः ābaddhadṛṣṭayaḥ
Accusative आबद्धदृष्टिम् ābaddhadṛṣṭim
आबद्धदृष्टी ābaddhadṛṣṭī
आबद्धदृष्टीन् ābaddhadṛṣṭīn
Instrumental आबद्धदृष्टिना ābaddhadṛṣṭinā
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभिः ābaddhadṛṣṭibhiḥ
Dative आबद्धदृष्टये ābaddhadṛṣṭaye
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभ्यः ābaddhadṛṣṭibhyaḥ
Ablative आबद्धदृष्टेः ābaddhadṛṣṭeḥ
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभ्यः ābaddhadṛṣṭibhyaḥ
Genitive आबद्धदृष्टेः ābaddhadṛṣṭeḥ
आबद्धदृष्ट्योः ābaddhadṛṣṭyoḥ
आबद्धदृष्टीनाम् ābaddhadṛṣṭīnām
Locative आबद्धदृष्टौ ābaddhadṛṣṭau
आबद्धदृष्ट्योः ābaddhadṛṣṭyoḥ
आबद्धदृष्टिषु ābaddhadṛṣṭiṣu