Sanskrit tools

Sanskrit declension


Declension of आबद्धदृष्टि ābaddhadṛṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धदृष्टि ābaddhadṛṣṭi
आबद्धदृष्टिनी ābaddhadṛṣṭinī
आबद्धदृष्टीनि ābaddhadṛṣṭīni
Vocative आबद्धदृष्टे ābaddhadṛṣṭe
आबद्धदृष्टि ābaddhadṛṣṭi
आबद्धदृष्टिनी ābaddhadṛṣṭinī
आबद्धदृष्टीनि ābaddhadṛṣṭīni
Accusative आबद्धदृष्टि ābaddhadṛṣṭi
आबद्धदृष्टिनी ābaddhadṛṣṭinī
आबद्धदृष्टीनि ābaddhadṛṣṭīni
Instrumental आबद्धदृष्टिना ābaddhadṛṣṭinā
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभिः ābaddhadṛṣṭibhiḥ
Dative आबद्धदृष्टिने ābaddhadṛṣṭine
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभ्यः ābaddhadṛṣṭibhyaḥ
Ablative आबद्धदृष्टिनः ābaddhadṛṣṭinaḥ
आबद्धदृष्टिभ्याम् ābaddhadṛṣṭibhyām
आबद्धदृष्टिभ्यः ābaddhadṛṣṭibhyaḥ
Genitive आबद्धदृष्टिनः ābaddhadṛṣṭinaḥ
आबद्धदृष्टिनोः ābaddhadṛṣṭinoḥ
आबद्धदृष्टीनाम् ābaddhadṛṣṭīnām
Locative आबद्धदृष्टिनि ābaddhadṛṣṭini
आबद्धदृष्टिनोः ābaddhadṛṣṭinoḥ
आबद्धदृष्टिषु ābaddhadṛṣṭiṣu