Sanskrit tools

Sanskrit declension


Declension of आबद्धमण्डला ābaddhamaṇḍalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धमण्डला ābaddhamaṇḍalā
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलाः ābaddhamaṇḍalāḥ
Vocative आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलाः ābaddhamaṇḍalāḥ
Accusative आबद्धमण्डलाम् ābaddhamaṇḍalām
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलाः ābaddhamaṇḍalāḥ
Instrumental आबद्धमण्डलया ābaddhamaṇḍalayā
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलाभिः ābaddhamaṇḍalābhiḥ
Dative आबद्धमण्डलायै ābaddhamaṇḍalāyai
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलाभ्यः ābaddhamaṇḍalābhyaḥ
Ablative आबद्धमण्डलायाः ābaddhamaṇḍalāyāḥ
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलाभ्यः ābaddhamaṇḍalābhyaḥ
Genitive आबद्धमण्डलायाः ābaddhamaṇḍalāyāḥ
आबद्धमण्डलयोः ābaddhamaṇḍalayoḥ
आबद्धमण्डलानाम् ābaddhamaṇḍalānām
Locative आबद्धमण्डलायाम् ābaddhamaṇḍalāyām
आबद्धमण्डलयोः ābaddhamaṇḍalayoḥ
आबद्धमण्डलासु ābaddhamaṇḍalāsu