Sanskrit tools

Sanskrit declension


Declension of आबद्धमण्डल ābaddhamaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धमण्डलम् ābaddhamaṇḍalam
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलानि ābaddhamaṇḍalāni
Vocative आबद्धमण्डल ābaddhamaṇḍala
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलानि ābaddhamaṇḍalāni
Accusative आबद्धमण्डलम् ābaddhamaṇḍalam
आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलानि ābaddhamaṇḍalāni
Instrumental आबद्धमण्डलेन ābaddhamaṇḍalena
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलैः ābaddhamaṇḍalaiḥ
Dative आबद्धमण्डलाय ābaddhamaṇḍalāya
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलेभ्यः ābaddhamaṇḍalebhyaḥ
Ablative आबद्धमण्डलात् ābaddhamaṇḍalāt
आबद्धमण्डलाभ्याम् ābaddhamaṇḍalābhyām
आबद्धमण्डलेभ्यः ābaddhamaṇḍalebhyaḥ
Genitive आबद्धमण्डलस्य ābaddhamaṇḍalasya
आबद्धमण्डलयोः ābaddhamaṇḍalayoḥ
आबद्धमण्डलानाम् ābaddhamaṇḍalānām
Locative आबद्धमण्डले ābaddhamaṇḍale
आबद्धमण्डलयोः ābaddhamaṇḍalayoḥ
आबद्धमण्डलेषु ābaddhamaṇḍaleṣu