Sanskrit tools

Sanskrit declension


Declension of आबद्धमाला ābaddhamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धमाला ābaddhamālā
आबद्धमाले ābaddhamāle
आबद्धमालाः ābaddhamālāḥ
Vocative आबद्धमाले ābaddhamāle
आबद्धमाले ābaddhamāle
आबद्धमालाः ābaddhamālāḥ
Accusative आबद्धमालाम् ābaddhamālām
आबद्धमाले ābaddhamāle
आबद्धमालाः ābaddhamālāḥ
Instrumental आबद्धमालया ābaddhamālayā
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालाभिः ābaddhamālābhiḥ
Dative आबद्धमालायै ābaddhamālāyai
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालाभ्यः ābaddhamālābhyaḥ
Ablative आबद्धमालायाः ābaddhamālāyāḥ
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालाभ्यः ābaddhamālābhyaḥ
Genitive आबद्धमालायाः ābaddhamālāyāḥ
आबद्धमालयोः ābaddhamālayoḥ
आबद्धमालानाम् ābaddhamālānām
Locative आबद्धमालायाम् ābaddhamālāyām
आबद्धमालयोः ābaddhamālayoḥ
आबद्धमालासु ābaddhamālāsu