Sanskrit tools

Sanskrit declension


Declension of आबद्धमाल ābaddhamāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धमालम् ābaddhamālam
आबद्धमाले ābaddhamāle
आबद्धमालानि ābaddhamālāni
Vocative आबद्धमाल ābaddhamāla
आबद्धमाले ābaddhamāle
आबद्धमालानि ābaddhamālāni
Accusative आबद्धमालम् ābaddhamālam
आबद्धमाले ābaddhamāle
आबद्धमालानि ābaddhamālāni
Instrumental आबद्धमालेन ābaddhamālena
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालैः ābaddhamālaiḥ
Dative आबद्धमालाय ābaddhamālāya
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालेभ्यः ābaddhamālebhyaḥ
Ablative आबद्धमालात् ābaddhamālāt
आबद्धमालाभ्याम् ābaddhamālābhyām
आबद्धमालेभ्यः ābaddhamālebhyaḥ
Genitive आबद्धमालस्य ābaddhamālasya
आबद्धमालयोः ābaddhamālayoḥ
आबद्धमालानाम् ābaddhamālānām
Locative आबद्धमाले ābaddhamāle
आबद्धमालयोः ābaddhamālayoḥ
आबद्धमालेषु ābaddhamāleṣu