Sanskrit tools

Sanskrit declension


Declension of आबद्धाञ्जलि ābaddhāñjali, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धाञ्जलिः ābaddhāñjaliḥ
आबद्धाञ्जली ābaddhāñjalī
आबद्धाञ्जलयः ābaddhāñjalayaḥ
Vocative आबद्धाञ्जले ābaddhāñjale
आबद्धाञ्जली ābaddhāñjalī
आबद्धाञ्जलयः ābaddhāñjalayaḥ
Accusative आबद्धाञ्जलिम् ābaddhāñjalim
आबद्धाञ्जली ābaddhāñjalī
आबद्धाञ्जलीन् ābaddhāñjalīn
Instrumental आबद्धाञ्जलिना ābaddhāñjalinā
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभिः ābaddhāñjalibhiḥ
Dative आबद्धाञ्जलये ābaddhāñjalaye
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभ्यः ābaddhāñjalibhyaḥ
Ablative आबद्धाञ्जलेः ābaddhāñjaleḥ
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभ्यः ābaddhāñjalibhyaḥ
Genitive आबद्धाञ्जलेः ābaddhāñjaleḥ
आबद्धाञ्जल्योः ābaddhāñjalyoḥ
आबद्धाञ्जलीनाम् ābaddhāñjalīnām
Locative आबद्धाञ्जलौ ābaddhāñjalau
आबद्धाञ्जल्योः ābaddhāñjalyoḥ
आबद्धाञ्जलिषु ābaddhāñjaliṣu