Sanskrit tools

Sanskrit declension


Declension of आबद्धाञ्जलि ābaddhāñjali, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबद्धाञ्जलि ābaddhāñjali
आबद्धाञ्जलिनी ābaddhāñjalinī
आबद्धाञ्जलीनि ābaddhāñjalīni
Vocative आबद्धाञ्जले ābaddhāñjale
आबद्धाञ्जलि ābaddhāñjali
आबद्धाञ्जलिनी ābaddhāñjalinī
आबद्धाञ्जलीनि ābaddhāñjalīni
Accusative आबद्धाञ्जलि ābaddhāñjali
आबद्धाञ्जलिनी ābaddhāñjalinī
आबद्धाञ्जलीनि ābaddhāñjalīni
Instrumental आबद्धाञ्जलिना ābaddhāñjalinā
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभिः ābaddhāñjalibhiḥ
Dative आबद्धाञ्जलिने ābaddhāñjaline
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभ्यः ābaddhāñjalibhyaḥ
Ablative आबद्धाञ्जलिनः ābaddhāñjalinaḥ
आबद्धाञ्जलिभ्याम् ābaddhāñjalibhyām
आबद्धाञ्जलिभ्यः ābaddhāñjalibhyaḥ
Genitive आबद्धाञ्जलिनः ābaddhāñjalinaḥ
आबद्धाञ्जलिनोः ābaddhāñjalinoḥ
आबद्धाञ्जलीनाम् ābaddhāñjalīnām
Locative आबद्धाञ्जलिनि ābaddhāñjalini
आबद्धाञ्जलिनोः ābaddhāñjalinoḥ
आबद्धाञ्जलिषु ābaddhāñjaliṣu