Sanskrit tools

Sanskrit declension


Declension of आबध् ābadh, f.

Reference(s): Müller p. 67, §157 - .
Müller p. 37, §93 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh and Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative आभत् ābhat
आबधौ ābadhau
आबधः ābadhaḥ
Vocative आभत् ābhat
आबधौ ābadhau
आबधः ābadhaḥ
Accusative आबधम् ābadham
आबधौ ābadhau
आबधः ābadhaḥ
Instrumental आबधा ābadhā
आभद्भ्याम् ābhadbhyām
आभद्भिः ābhadbhiḥ
Dative आबधे ābadhe
आभद्भ्याम् ābhadbhyām
आभद्भ्यः ābhadbhyaḥ
Ablative आबधः ābadhaḥ
आभद्भ्याम् ābhadbhyām
आभद्भ्यः ābhadbhyaḥ
Genitive आबधः ābadhaḥ
आबधोः ābadhoḥ
आबधाम् ābadhām
Locative आबधि ābadhi
आबधोः ābadhoḥ
आभत्सु ābhatsu