| Singular | Dual | Plural | |
| Nominative |
आभत्
ābhat |
आबधौ
ābadhau |
आबधः
ābadhaḥ |
| Vocative |
आभत्
ābhat |
आबधौ
ābadhau |
आबधः
ābadhaḥ |
| Accusative |
आबधम्
ābadham |
आबधौ
ābadhau |
आबधः
ābadhaḥ |
| Instrumental |
आबधा
ābadhā |
आभद्भ्याम्
ābhadbhyām |
आभद्भिः
ābhadbhiḥ |
| Dative |
आबधे
ābadhe |
आभद्भ्याम्
ābhadbhyām |
आभद्भ्यः
ābhadbhyaḥ |
| Ablative |
आबधः
ābadhaḥ |
आभद्भ्याम्
ābhadbhyām |
आभद्भ्यः
ābhadbhyaḥ |
| Genitive |
आबधः
ābadhaḥ |
आबधोः
ābadhoḥ |
आबधाम्
ābadhām |
| Locative |
आबधि
ābadhi |
आबधोः
ābadhoḥ |
आभत्सु
ābhatsu |