Sanskrit tools

Sanskrit declension


Declension of आबन्ध ābandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबन्धः ābandhaḥ
आबन्धौ ābandhau
आबन्धाः ābandhāḥ
Vocative आबन्ध ābandha
आबन्धौ ābandhau
आबन्धाः ābandhāḥ
Accusative आबन्धम् ābandham
आबन्धौ ābandhau
आबन्धान् ābandhān
Instrumental आबन्धेन ābandhena
आबन्धाभ्याम् ābandhābhyām
आबन्धैः ābandhaiḥ
Dative आबन्धाय ābandhāya
आबन्धाभ्याम् ābandhābhyām
आबन्धेभ्यः ābandhebhyaḥ
Ablative आबन्धात् ābandhāt
आबन्धाभ्याम् ābandhābhyām
आबन्धेभ्यः ābandhebhyaḥ
Genitive आबन्धस्य ābandhasya
आबन्धयोः ābandhayoḥ
आबन्धानाम् ābandhānām
Locative आबन्धे ābandhe
आबन्धयोः ābandhayoḥ
आबन्धेषु ābandheṣu