Sanskrit tools

Sanskrit declension


Declension of आबन्धन ābandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आबन्धनम् ābandhanam
आबन्धने ābandhane
आबन्धनानि ābandhanāni
Vocative आबन्धन ābandhana
आबन्धने ābandhane
आबन्धनानि ābandhanāni
Accusative आबन्धनम् ābandhanam
आबन्धने ābandhane
आबन्धनानि ābandhanāni
Instrumental आबन्धनेन ābandhanena
आबन्धनाभ्याम् ābandhanābhyām
आबन्धनैः ābandhanaiḥ
Dative आबन्धनाय ābandhanāya
आबन्धनाभ्याम् ābandhanābhyām
आबन्धनेभ्यः ābandhanebhyaḥ
Ablative आबन्धनात् ābandhanāt
आबन्धनाभ्याम् ābandhanābhyām
आबन्धनेभ्यः ābandhanebhyaḥ
Genitive आबन्धनस्य ābandhanasya
आबन्धनयोः ābandhanayoḥ
आबन्धनानाम् ābandhanānām
Locative आबन्धने ābandhane
आबन्धनयोः ābandhanayoḥ
आबन्धनेषु ābandhaneṣu