Sanskrit tools

Sanskrit declension


Declension of आभूषेण्य ābhūṣeṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभूषेण्यम् ābhūṣeṇyam
आभूषेण्ये ābhūṣeṇye
आभूषेण्यानि ābhūṣeṇyāni
Vocative आभूषेण्य ābhūṣeṇya
आभूषेण्ये ābhūṣeṇye
आभूषेण्यानि ābhūṣeṇyāni
Accusative आभूषेण्यम् ābhūṣeṇyam
आभूषेण्ये ābhūṣeṇye
आभूषेण्यानि ābhūṣeṇyāni
Instrumental आभूषेण्येन ābhūṣeṇyena
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्यैः ābhūṣeṇyaiḥ
Dative आभूषेण्याय ābhūṣeṇyāya
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्येभ्यः ābhūṣeṇyebhyaḥ
Ablative आभूषेण्यात् ābhūṣeṇyāt
आभूषेण्याभ्याम् ābhūṣeṇyābhyām
आभूषेण्येभ्यः ābhūṣeṇyebhyaḥ
Genitive आभूषेण्यस्य ābhūṣeṇyasya
आभूषेण्ययोः ābhūṣeṇyayoḥ
आभूषेण्यानाम् ābhūṣeṇyānām
Locative आभूषेण्ये ābhūṣeṇye
आभूषेण्ययोः ābhūṣeṇyayoḥ
आभूषेण्येषु ābhūṣeṇyeṣu