| Singular | Dual | Plural |
Nominative |
आभरद्वसुः
ābharadvasuḥ
|
आभरद्वसू
ābharadvasū
|
आभरद्वसवः
ābharadvasavaḥ
|
Vocative |
आभरद्वसो
ābharadvaso
|
आभरद्वसू
ābharadvasū
|
आभरद्वसवः
ābharadvasavaḥ
|
Accusative |
आभरद्वसुम्
ābharadvasum
|
आभरद्वसू
ābharadvasū
|
आभरद्वसून्
ābharadvasūn
|
Instrumental |
आभरद्वसुना
ābharadvasunā
|
आभरद्वसुभ्याम्
ābharadvasubhyām
|
आभरद्वसुभिः
ābharadvasubhiḥ
|
Dative |
आभरद्वसवे
ābharadvasave
|
आभरद्वसुभ्याम्
ābharadvasubhyām
|
आभरद्वसुभ्यः
ābharadvasubhyaḥ
|
Ablative |
आभरद्वसोः
ābharadvasoḥ
|
आभरद्वसुभ्याम्
ābharadvasubhyām
|
आभरद्वसुभ्यः
ābharadvasubhyaḥ
|
Genitive |
आभरद्वसोः
ābharadvasoḥ
|
आभरद्वस्वोः
ābharadvasvoḥ
|
आभरद्वसूनाम्
ābharadvasūnām
|
Locative |
आभरद्वसौ
ābharadvasau
|
आभरद्वस्वोः
ābharadvasvoḥ
|
आभरद्वसुषु
ābharadvasuṣu
|