Singular | Dual | Plural | |
Nominative |
आभरद्वसु
ābharadvasu |
आभरद्वसुनी
ābharadvasunī |
आभरद्वसूनि
ābharadvasūni |
Vocative |
आभरद्वसो
ābharadvaso आभरद्वसु ābharadvasu |
आभरद्वसुनी
ābharadvasunī |
आभरद्वसूनि
ābharadvasūni |
Accusative |
आभरद्वसु
ābharadvasu |
आभरद्वसुनी
ābharadvasunī |
आभरद्वसूनि
ābharadvasūni |
Instrumental |
आभरद्वसुना
ābharadvasunā |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभिः
ābharadvasubhiḥ |
Dative |
आभरद्वसुने
ābharadvasune |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभ्यः
ābharadvasubhyaḥ |
Ablative |
आभरद्वसुनः
ābharadvasunaḥ |
आभरद्वसुभ्याम्
ābharadvasubhyām |
आभरद्वसुभ्यः
ābharadvasubhyaḥ |
Genitive |
आभरद्वसुनः
ābharadvasunaḥ |
आभरद्वसुनोः
ābharadvasunoḥ |
आभरद्वसूनाम्
ābharadvasūnām |
Locative |
आभरद्वसुनि
ābharadvasuni |
आभरद्वसुनोः
ābharadvasunoḥ |
आभरद्वसुषु
ābharadvasuṣu |