Singular | Dual | Plural | |
Nominative |
आभरिता
ābharitā |
आभरिते
ābharite |
आभरिताः
ābharitāḥ |
Vocative |
आभरिते
ābharite |
आभरिते
ābharite |
आभरिताः
ābharitāḥ |
Accusative |
आभरिताम्
ābharitām |
आभरिते
ābharite |
आभरिताः
ābharitāḥ |
Instrumental |
आभरितया
ābharitayā |
आभरिताभ्याम्
ābharitābhyām |
आभरिताभिः
ābharitābhiḥ |
Dative |
आभरितायै
ābharitāyai |
आभरिताभ्याम्
ābharitābhyām |
आभरिताभ्यः
ābharitābhyaḥ |
Ablative |
आभरितायाः
ābharitāyāḥ |
आभरिताभ्याम्
ābharitābhyām |
आभरिताभ्यः
ābharitābhyaḥ |
Genitive |
आभरितायाः
ābharitāyāḥ |
आभरितयोः
ābharitayoḥ |
आभरितानाम्
ābharitānām |
Locative |
आभरितायाम्
ābharitāyām |
आभरितयोः
ābharitayoḥ |
आभरितासु
ābharitāsu |