Sanskrit tools

Sanskrit declension


Declension of आभृत ābhṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभृतः ābhṛtaḥ
आभृतौ ābhṛtau
आभृताः ābhṛtāḥ
Vocative आभृत ābhṛta
आभृतौ ābhṛtau
आभृताः ābhṛtāḥ
Accusative आभृतम् ābhṛtam
आभृतौ ābhṛtau
आभृतान् ābhṛtān
Instrumental आभृतेन ābhṛtena
आभृताभ्याम् ābhṛtābhyām
आभृतैः ābhṛtaiḥ
Dative आभृताय ābhṛtāya
आभृताभ्याम् ābhṛtābhyām
आभृतेभ्यः ābhṛtebhyaḥ
Ablative आभृतात् ābhṛtāt
आभृताभ्याम् ābhṛtābhyām
आभृतेभ्यः ābhṛtebhyaḥ
Genitive आभृतस्य ābhṛtasya
आभृतयोः ābhṛtayoḥ
आभृतानाम् ābhṛtānām
Locative आभृते ābhṛte
आभृतयोः ābhṛtayoḥ
आभृतेषु ābhṛteṣu