Singular | Dual | Plural | |
Nominative |
आभृतः
ābhṛtaḥ |
आभृतौ
ābhṛtau |
आभृताः
ābhṛtāḥ |
Vocative |
आभृत
ābhṛta |
आभृतौ
ābhṛtau |
आभृताः
ābhṛtāḥ |
Accusative |
आभृतम्
ābhṛtam |
आभृतौ
ābhṛtau |
आभृतान्
ābhṛtān |
Instrumental |
आभृतेन
ābhṛtena |
आभृताभ्याम्
ābhṛtābhyām |
आभृतैः
ābhṛtaiḥ |
Dative |
आभृताय
ābhṛtāya |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Ablative |
आभृतात्
ābhṛtāt |
आभृताभ्याम्
ābhṛtābhyām |
आभृतेभ्यः
ābhṛtebhyaḥ |
Genitive |
आभृतस्य
ābhṛtasya |
आभृतयोः
ābhṛtayoḥ |
आभृतानाम्
ābhṛtānām |
Locative |
आभृते
ābhṛte |
आभृतयोः
ābhṛtayoḥ |
आभृतेषु
ābhṛteṣu |