| Singular | Dual | Plural |
Nominative |
आभृतात्मा
ābhṛtātmā
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मानः
ābhṛtātmānaḥ
|
Vocative |
आभृतात्मन्
ābhṛtātman
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मानः
ābhṛtātmānaḥ
|
Accusative |
आभृतात्मानम्
ābhṛtātmānam
|
आभृतात्मानौ
ābhṛtātmānau
|
आभृतात्मनः
ābhṛtātmanaḥ
|
Instrumental |
आभृतात्मना
ābhṛtātmanā
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभिः
ābhṛtātmabhiḥ
|
Dative |
आभृतात्मने
ābhṛtātmane
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभ्यः
ābhṛtātmabhyaḥ
|
Ablative |
आभृतात्मनः
ābhṛtātmanaḥ
|
आभृतात्मभ्याम्
ābhṛtātmabhyām
|
आभृतात्मभ्यः
ābhṛtātmabhyaḥ
|
Genitive |
आभृतात्मनः
ābhṛtātmanaḥ
|
आभृतात्मनोः
ābhṛtātmanoḥ
|
आभृतात्मनाम्
ābhṛtātmanām
|
Locative |
आभृतात्मनि
ābhṛtātmani
|
आभृतात्मनोः
ābhṛtātmanoḥ
|
आभृतात्मसु
ābhṛtātmasu
|