Sanskrit tools

Sanskrit declension


Declension of आभोग ābhoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभोगः ābhogaḥ
आभोगौ ābhogau
आभोगाः ābhogāḥ
Vocative आभोग ābhoga
आभोगौ ābhogau
आभोगाः ābhogāḥ
Accusative आभोगम् ābhogam
आभोगौ ābhogau
आभोगान् ābhogān
Instrumental आभोगेन ābhogena
आभोगाभ्याम् ābhogābhyām
आभोगैः ābhogaiḥ
Dative आभोगाय ābhogāya
आभोगाभ्याम् ābhogābhyām
आभोगेभ्यः ābhogebhyaḥ
Ablative आभोगात् ābhogāt
आभोगाभ्याम् ābhogābhyām
आभोगेभ्यः ābhogebhyaḥ
Genitive आभोगस्य ābhogasya
आभोगयोः ābhogayoḥ
आभोगानाम् ābhogānām
Locative आभोगे ābhoge
आभोगयोः ābhogayoḥ
आभोगेषु ābhogeṣu