Singular | Dual | Plural | |
Nominative |
आभोगम्
ābhogam |
आभोगे
ābhoge |
आभोगानि
ābhogāni |
Vocative |
आभोग
ābhoga |
आभोगे
ābhoge |
आभोगानि
ābhogāni |
Accusative |
आभोगम्
ābhogam |
आभोगे
ābhoge |
आभोगानि
ābhogāni |
Instrumental |
आभोगेन
ābhogena |
आभोगाभ्याम्
ābhogābhyām |
आभोगैः
ābhogaiḥ |
Dative |
आभोगाय
ābhogāya |
आभोगाभ्याम्
ābhogābhyām |
आभोगेभ्यः
ābhogebhyaḥ |
Ablative |
आभोगात्
ābhogāt |
आभोगाभ्याम्
ābhogābhyām |
आभोगेभ्यः
ābhogebhyaḥ |
Genitive |
आभोगस्य
ābhogasya |
आभोगयोः
ābhogayoḥ |
आभोगानाम्
ābhogānām |
Locative |
आभोगे
ābhoge |
आभोगयोः
ābhogayoḥ |
आभोगेषु
ābhogeṣu |