Sanskrit tools

Sanskrit declension


Declension of आभोगय ābhogaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभोगयम् ābhogayam
आभोगये ābhogaye
आभोगयानि ābhogayāni
Vocative आभोगय ābhogaya
आभोगये ābhogaye
आभोगयानि ābhogayāni
Accusative आभोगयम् ābhogayam
आभोगये ābhogaye
आभोगयानि ābhogayāni
Instrumental आभोगयेन ābhogayena
आभोगयाभ्याम् ābhogayābhyām
आभोगयैः ābhogayaiḥ
Dative आभोगयाय ābhogayāya
आभोगयाभ्याम् ābhogayābhyām
आभोगयेभ्यः ābhogayebhyaḥ
Ablative आभोगयात् ābhogayāt
आभोगयाभ्याम् ābhogayābhyām
आभोगयेभ्यः ābhogayebhyaḥ
Genitive आभोगयस्य ābhogayasya
आभोगययोः ābhogayayoḥ
आभोगयानाम् ābhogayānām
Locative आभोगये ābhogaye
आभोगययोः ābhogayayoḥ
आभोगयेषु ābhogayeṣu