Singular | Dual | Plural | |
Nominative |
आभोगिः
ābhogiḥ |
आभोगी
ābhogī |
आभोगयः
ābhogayaḥ |
Vocative |
आभोगे
ābhoge |
आभोगी
ābhogī |
आभोगयः
ābhogayaḥ |
Accusative |
आभोगिम्
ābhogim |
आभोगी
ābhogī |
आभोगीः
ābhogīḥ |
Instrumental |
आभोग्या
ābhogyā |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभिः
ābhogibhiḥ |
Dative |
आभोगये
ābhogaye आभोग्यै ābhogyai |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Ablative |
आभोगेः
ābhogeḥ आभोग्याः ābhogyāḥ |
आभोगिभ्याम्
ābhogibhyām |
आभोगिभ्यः
ābhogibhyaḥ |
Genitive |
आभोगेः
ābhogeḥ आभोग्याः ābhogyāḥ |
आभोग्योः
ābhogyoḥ |
आभोगीनाम्
ābhogīnām |
Locative |
आभोगौ
ābhogau आभोग्याम् ābhogyām |
आभोग्योः
ābhogyoḥ |
आभोगिषु
ābhogiṣu |