Sanskrit tools

Sanskrit declension


Declension of आभोगि ābhogi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभोगिः ābhogiḥ
आभोगी ābhogī
आभोगयः ābhogayaḥ
Vocative आभोगे ābhoge
आभोगी ābhogī
आभोगयः ābhogayaḥ
Accusative आभोगिम् ābhogim
आभोगी ābhogī
आभोगीः ābhogīḥ
Instrumental आभोग्या ābhogyā
आभोगिभ्याम् ābhogibhyām
आभोगिभिः ābhogibhiḥ
Dative आभोगये ābhogaye
आभोग्यै ābhogyai
आभोगिभ्याम् ābhogibhyām
आभोगिभ्यः ābhogibhyaḥ
Ablative आभोगेः ābhogeḥ
आभोग्याः ābhogyāḥ
आभोगिभ्याम् ābhogibhyām
आभोगिभ्यः ābhogibhyaḥ
Genitive आभोगेः ābhogeḥ
आभोग्याः ābhogyāḥ
आभोग्योः ābhogyoḥ
आभोगीनाम् ābhogīnām
Locative आभोगौ ābhogau
आभोग्याम् ābhogyām
आभोग्योः ābhogyoḥ
आभोगिषु ābhogiṣu