Singular | Dual | Plural | |
Nominative |
आभोजि
ābhoji |
आभोजिनी
ābhojinī |
आभोजीनि
ābhojīni |
Vocative |
आभोजि
ābhoji आभोजिन् ābhojin |
आभोजिनी
ābhojinī |
आभोजीनि
ābhojīni |
Accusative |
आभोजि
ābhoji |
आभोजिनी
ābhojinī |
आभोजीनि
ābhojīni |
Instrumental |
आभोजिना
ābhojinā |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभिः
ābhojibhiḥ |
Dative |
आभोजिने
ābhojine |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Ablative |
आभोजिनः
ābhojinaḥ |
आभोजिभ्याम्
ābhojibhyām |
आभोजिभ्यः
ābhojibhyaḥ |
Genitive |
आभोजिनः
ābhojinaḥ |
आभोजिनोः
ābhojinoḥ |
आभोजिनाम्
ābhojinām |
Locative |
आभोजिनि
ābhojini |
आभोजिनोः
ābhojinoḥ |
आभोजिषु
ābhojiṣu |