Sanskrit tools

Sanskrit declension


Declension of आभ्यन्तर ābhyantara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आभ्यन्तरम् ābhyantaram
आभ्यन्तरे ābhyantare
आभ्यन्तराणि ābhyantarāṇi
Vocative आभ्यन्तर ābhyantara
आभ्यन्तरे ābhyantare
आभ्यन्तराणि ābhyantarāṇi
Accusative आभ्यन्तरम् ābhyantaram
आभ्यन्तरे ābhyantare
आभ्यन्तराणि ābhyantarāṇi
Instrumental आभ्यन्तरेण ābhyantareṇa
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तरैः ābhyantaraiḥ
Dative आभ्यन्तराय ābhyantarāya
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तरेभ्यः ābhyantarebhyaḥ
Ablative आभ्यन्तरात् ābhyantarāt
आभ्यन्तराभ्याम् ābhyantarābhyām
आभ्यन्तरेभ्यः ābhyantarebhyaḥ
Genitive आभ्यन्तरस्य ābhyantarasya
आभ्यन्तरयोः ābhyantarayoḥ
आभ्यन्तराणाम् ābhyantarāṇām
Locative आभ्यन्तरे ābhyantare
आभ्यन्तरयोः ābhyantarayoḥ
आभ्यन्तरेषु ābhyantareṣu