| Singular | Dual | Plural |
Nominative |
आभ्यन्तरम्
ābhyantaram
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराणि
ābhyantarāṇi
|
Vocative |
आभ्यन्तर
ābhyantara
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराणि
ābhyantarāṇi
|
Accusative |
आभ्यन्तरम्
ābhyantaram
|
आभ्यन्तरे
ābhyantare
|
आभ्यन्तराणि
ābhyantarāṇi
|
Instrumental |
आभ्यन्तरेण
ābhyantareṇa
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरैः
ābhyantaraiḥ
|
Dative |
आभ्यन्तराय
ābhyantarāya
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरेभ्यः
ābhyantarebhyaḥ
|
Ablative |
आभ्यन्तरात्
ābhyantarāt
|
आभ्यन्तराभ्याम्
ābhyantarābhyām
|
आभ्यन्तरेभ्यः
ābhyantarebhyaḥ
|
Genitive |
आभ्यन्तरस्य
ābhyantarasya
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तराणाम्
ābhyantarāṇām
|
Locative |
आभ्यन्तरे
ābhyantare
|
आभ्यन्तरयोः
ābhyantarayoḥ
|
आभ्यन्तरेषु
ābhyantareṣu
|