Singular | Dual | Plural | |
Nominative |
अकाल्यम्
akālyam |
अकाल्ये
akālye |
अकाल्यानि
akālyāni |
Vocative |
अकाल्य
akālya |
अकाल्ये
akālye |
अकाल्यानि
akālyāni |
Accusative |
अकाल्यम्
akālyam |
अकाल्ये
akālye |
अकाल्यानि
akālyāni |
Instrumental |
अकाल्येन
akālyena |
अकाल्याभ्याम्
akālyābhyām |
अकाल्यैः
akālyaiḥ |
Dative |
अकाल्याय
akālyāya |
अकाल्याभ्याम्
akālyābhyām |
अकाल्येभ्यः
akālyebhyaḥ |
Ablative |
अकाल्यात्
akālyāt |
अकाल्याभ्याम्
akālyābhyām |
अकाल्येभ्यः
akālyebhyaḥ |
Genitive |
अकाल्यस्य
akālyasya |
अकाल्ययोः
akālyayoḥ |
अकाल्यानाम्
akālyānām |
Locative |
अकाल्ये
akālye |
अकाल्ययोः
akālyayoḥ |
अकाल्येषु
akālyeṣu |